Original

ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत ।न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः ॥ १४ ॥

Segmented

ये माम् युद्धे ऽभियोत्स्यन्ति तान् हनिष्यामि भारत न हि ते वीर मुच्येरन् मद्-बाहु-अन्तरम् आगताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽभियोत्स्यन्ति अभियुध् pos=v,p=3,n=p,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
मुच्येरन् मुच् pos=v,p=3,n=p,l=vidhilin
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part