Original

अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् ।अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥ १२ ॥

Segmented

अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् अश्वत्थाम-मयम् लोकम् मंस्यते सह सोमकैः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
अश्वत्थाम अश्वत्थामन् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
मंस्यते मन् pos=v,p=3,n=s,l=lrt
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p