Original

संजय उवाच ।दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः ।प्रत्युवाच महाबाहो यथा वदसि कौरव ॥ १ ॥

Segmented

संजय उवाच दुर्योधनेन एवम् उक्तो द्रौणिः आहव-दुर्मदः प्रत्युवाच महा-बाहो यथा वदसि कौरव

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आहव आहव pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s