Original

सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् ।सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥ ९ ॥

Segmented

सात्यकिः च अग्नि-संकाशम् मुमोच शरम् उत्तमम् सोमदत्त-उरसि क्रुद्धः सु पत्त्रम् निशितम् युधि

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
शरम् शर pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सोमदत्त सोमदत्त pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
पत्त्रम् पत्त्र pos=n,g=m,c=2,n=s
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s