Original

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः ।ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ॥ ९ ॥

Segmented

द्रौपदेया महा-इष्वासाः राक्षसः च घटोत्कचः स सेनाः ते ऽभ्यवर्तन्त द्रोणम् एव महा-द्युतिम्

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
pos=i
सेनाः सेना pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s