Original

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः ।धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥ ८ ॥

Segmented

द्रुपदः च तथा राजा पाञ्चालैः अभिरक्षितः धृष्टद्युम्न-पिता राजन् द्रोणम् एव अभ्यवर्तत

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan