Original

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः ।धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ।मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ॥ ७ ॥

Segmented

तथा एव नकुलो धीमान् सहदेवः च दुर्जयः धृष्टद्युम्नः शतानीको विराटः च स केकयः मत्स्याः साल्वेय-सेनाः च द्रोणम् एव ययुः युधि

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शतानीको शतानीक pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
pos=i
केकयः केकय pos=n,g=m,c=1,n=s
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
साल्वेय शाल्वेय pos=n,comp=y
सेनाः सेना pos=n,g=f,c=1,n=p
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
ययुः या pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s