Original

संजय उवाच ।सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ ५ ॥

Segmented

संजय उवाच सायाह्ने सैन्धवम् हत्वा राज्ञा पार्थः समेत्य च सात्यकिः च महा-इष्वासः द्रोणम् एव अभ्यधावताम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
राज्ञा राजन् pos=n,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan