Original

नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ।धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ ४ ॥

Segmented

नृत्यन् स रथ-मार्गेषु सर्व-शस्त्रभृताम् वरः धूमकेतुः इव क्रुद्धः कथम् मृत्युम् उपेयिवान्

Analysis

Word Lemma Parse
नृत्यन् नृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part