Original

ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः ।तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥ ३५ ॥

Segmented

ये ये प्रमुखतो राजन् न्यवर्तन्त महात्मनः तान् सर्वान् विमुखान् चक्रे कांश्चिद् निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रमुखतो प्रमुखतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विमुखान् विमुख pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s