Original

रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे ।द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ ३४ ॥

Segmented

रात्रि-युद्धे तदा घोरे वर्तमाने सु दारुणे द्रोणम् अभ्यद्रवन् क्रुद्धाः सहिताः पाण्डु-सृञ्जयाः

Analysis

Word Lemma Parse
रात्रि रात्रि pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
तदा तदा pos=i
घोरे घोर pos=a,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p