Original

घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् ।तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ॥ ३२ ॥

Segmented

घोराम् विस्मापनीम् उग्राम् जीवित-छिद् अप्लवाम् ताम् प्राविशन्न् अति भयाम् सेनाम् युद्ध-चिकीर्षवः

Analysis

Word Lemma Parse
घोराम् घोर pos=a,g=f,c=2,n=s
विस्मापनीम् विस्मापन pos=a,g=f,c=2,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
जीवित जीवित pos=n,comp=y
छिद् छिद् pos=a,g=f,c=2,n=s
अप्लवाम् अप्लव pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्राविशन्न् प्रविश् pos=v,p=3,n=p,l=lan
अति अति pos=i
भयाम् भय pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
युद्ध युध् pos=va,comp=y,f=part
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p