Original

द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् ।शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् ॥ ३१ ॥

Segmented

द्रोण-पाण्डव-पर्जन्याम् खड्ग-शक्ति-गदा-अशनिम् शर-धार-अस्त्र-पवनाम् भृशम् शीत-उष्ण-संकुलाम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
पर्जन्याम् पर्जन्य pos=n,g=f,c=2,n=s
खड्ग खड्ग pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
अशनिम् अशनि pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
धार धारा pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
पवनाम् पवन pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s