Original

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः ।के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ॥ ३ ॥

Segmented

के ऽरक्षन् दक्षिणम् चक्रम् आचार्यस्य महात्मनः के च उत्तरम् अरक्षन्त निघ्नतः शात्रवान् रणे

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
के pos=n,g=m,c=1,n=p
pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
अरक्षन्त रक्ष् pos=v,p=3,n=p,l=lan
निघ्नतः निहन् pos=va,g=m,c=1,n=p,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s