Original

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ २८ ॥

Segmented

तत्र नागा रथाः च एव जाम्बूनद-विभूषिताः निशायाम् प्रत्यदृश्यन्त मेघा इव स विद्युतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नागा नाग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
निशायाम् निशा pos=n,g=f,c=7,n=s
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p