Original

सा निशीथे महाराज सेनादृश्यत भारती ।अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥ २७ ॥

Segmented

सा निशीथे महा-राज सेना अदृश्यत भारती अङ्गदैः कुण्डलैः निष्कैः शस्त्रैः च एव अवभासिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सेना सेना pos=n,g=f,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
भारती भारत pos=a,g=f,c=1,n=s
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
निष्कैः निष्क pos=n,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
अवभासिता अवभासय् pos=va,g=f,c=1,n=s,f=part