Original

ततः सा भारती सेना मणिहेमविभूषिता ।द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥ २४ ॥

Segmented

ततः सा भारती सेना मणि-हेम-विभूषिता द्यौः इव आसीत् स नक्षत्रा रजन्याम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
भारती भारत pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s