Original

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते ।उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥ २२ ॥

Segmented

न एव स्वे न परे राजन् प्राज्ञायन्त तमः-वृते उन्मत्तम् इव तत् सर्वम् बभूव रजनी-मुखे

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्राज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
तमः तमस् pos=n,comp=y
वृते वृ pos=va,g=m,c=7,n=s,f=part
उन्मत्तम् उन्मद् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रजनी रजनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s