Original

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते ।घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥ २१ ॥

Segmented

रात्रौ वंश-वनस्य इव दह्यमानस्य पर्वते घोरः चटचटा-शब्दः शस्त्राणाम् पतताम् अभूत्

Analysis

Word Lemma Parse
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वंश वंश pos=n,comp=y
वनस्य वन pos=n,g=n,c=6,n=s
इव इव pos=i
दह्यमानस्य दह् pos=va,g=n,c=6,n=s,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s
घोरः घोर pos=a,g=m,c=1,n=s
चटचटा चटचटा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
अभूत् भू pos=v,p=3,n=s,l=lun