Original

नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥ २० ॥

Segmented

नरस्य अश्वस्य नागस्य समसज्जत शोणितम् न अपश्याम रजो भौमम् कश्मलेन अभिसंवृताः

Analysis

Word Lemma Parse
नरस्य नर pos=n,g=m,c=6,n=s
अश्वस्य अश्व pos=n,g=m,c=6,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan
शोणितम् शोणित pos=n,g=n,c=1,n=s
pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
रजो रजस् pos=n,g=n,c=2,n=s
भौमम् भौम pos=a,g=n,c=2,n=s
कश्मलेन कश्मल pos=n,g=n,c=3,n=s
अभिसंवृताः अभिसंवृ pos=va,g=m,c=1,n=p,f=part