Original

तमसा चावृते लोके न प्राज्ञायत किंचन ।सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥ १९ ॥

Segmented

तमसा च आवृते लोके न प्राज्ञायत किंचन सैन्येन रजसा च एव समन्ताद् उत्थितेन ह

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
समन्ताद् समन्तात् pos=i
उत्थितेन उत्था pos=va,g=n,c=3,n=s,f=part
pos=i