Original

गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः ।खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥ १७ ॥

Segmented

गजानाम् गर्जितैः च अपि तुरङ्गाणाम् च हेषितैः खुर-शब्द-निपातैः च तुमुलः सर्वतो ऽभवत्

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
तुरङ्गाणाम् तुरंग pos=n,g=m,c=6,n=p
pos=i
हेषितैः हेषित pos=n,g=n,c=3,n=p
खुर खुर pos=n,comp=y
शब्द शब्द pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan