Original

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् ।भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥ १६ ॥

Segmented

ततः सैन्येषु राज-इन्द्र शब्दः समभवत् महान् भेरी-शब्देन महता मृदङ्गानाम् स्वनेन च

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
भेरी भेरी pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i