Original

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् ।विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ॥ १५ ॥

Segmented

उलूकाः च अपि अदृश्यन्त शंसन्तो विपुलम् भयम् विशेषतः कौरवाणाम् ध्वजिन्याम् अति दारुणम्

Analysis

Word Lemma Parse
उलूकाः उलूक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शंसन्तो शंस् pos=va,g=m,c=1,n=p,f=part
विपुलम् विपुल pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
विशेषतः विशेषतः pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
ध्वजिन्याम् ध्वजिनी pos=n,g=f,c=7,n=s
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s