Original

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः ।न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ॥ १४ ॥

Segmented

तस्याम् रजन्याम् घोरायाम् नदन्त्यः सर्वतः शिवाः न्यवेदयन् भयम् घोरम् स ज्वाल-कवलैः मुखैः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
घोरायाम् घोर pos=a,g=f,c=7,n=s
नदन्त्यः नद् pos=va,g=f,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
शिवाः शिवा pos=n,g=f,c=1,n=p
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
भयम् भय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
pos=i
ज्वाल ज्वाल pos=n,comp=y
कवलैः कवल pos=n,g=n,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p