Original

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ ।बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥ १२ ॥

Segmented

तेषु शूरेषु युद्धाय गतेषु भरत-ऋषभ बभूव रजनी घोरा भीरूणाम् भय-वर्धिन्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
शूरेषु शूर pos=n,g=m,c=7,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रजनी रजनी pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s