Original

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः ।सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥ ११ ॥

Segmented

तथा इतरे नर-व्याघ्राः पाण्डवानाम् महा-रथाः सहिताः संन्यवर्तन्त द्रोणम् एव द्विजर्षभम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s