Original

प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः ।द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥ १० ॥

Segmented

प्रभद्रकाः च पाञ्चालाः षः-सहस्राः प्रहारिणः द्रोणम् एव अभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्

Analysis

Word Lemma Parse
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
षः षष् pos=n,comp=y
सहस्राः सहस्र pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
पुरस्कृत्य पुरस्कृ pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s