Original

धृतराष्ट्र उवाच ।यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी ।उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यत् तदा प्राविशत् पाण्डून् आचार्यः कुपितो वशी उक्त्वा दुर्योधनम् सम्यङ् मम शास्त्र-अतिगम् सुतम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
तदा तदा pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
वशी वशिन् pos=a,g=m,c=1,n=s
उक्त्वा वच् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
सम्यङ् सम्यक् pos=i
मम मद् pos=n,g=,c=6,n=s
शास्त्र शास्त्र pos=n,comp=y
अतिगम् अतिग pos=a,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s