Original

अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः ।प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥ ९ ॥

Segmented

अन्योन्यम् समरे योधाः शर-शक्ति-परश्वधैः प्रेषयन् पर-लोकाय विचरन्तो हि अभीत-वत्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
प्रेषयन् प्रेषय् pos=v,p=3,n=p,l=lan
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
विचरन्तो विचर् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अभीत अभीत pos=a,comp=y
वत् वत् pos=i