Original

गोत्राणां नामधेयानां कुलानां चैव मारिष ।श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥ ८ ॥

Segmented

गोत्राणाम् नामधेयानाम् कुलानाम् च एव मारिष श्रवणात् हि विजानीमः पाञ्चालान् कुरुभिः सह

Analysis

Word Lemma Parse
गोत्राणाम् गोत्र pos=n,g=n,c=6,n=p
नामधेयानाम् नामधेय pos=n,g=n,c=6,n=p
कुलानाम् कुल pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
श्रवणात् श्रवण pos=n,g=n,c=5,n=s
हि हि pos=i
विजानीमः विज्ञा pos=v,p=1,n=p,l=lat
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i