Original

हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः ।बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥ ६ ॥

Segmented

हय-आरोहान् हय-आरोहाः प्रास-शक्ति-परश्वधैः बिभिदुः तुमुले युद्धे प्रार्थयन्तो महद् यशः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s