Original

वारणाश्च महाराज समासाद्य परस्परम् ।विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः ॥ ५ ॥

Segmented

वारणाः च महा-राज समासाद्य परस्परम् विषाणैः दारयामासुः संक्रुद्धाः च मद-उत्कटाः

Analysis

Word Lemma Parse
वारणाः वारण pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विषाणैः विषाण pos=n,g=n,c=3,n=p
दारयामासुः दारय् pos=v,p=3,n=p,l=lit
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
pos=i
मद मद pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p