Original

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् ।तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ ३२ ॥

Segmented

हृष्टो दुर्योधनः च अपि दृढम् आदाय कार्मुकम् तिष्ठ तिष्ठ इति राजानम् ब्रुवन् पाण्डवम् अभ्ययात्

Analysis

Word Lemma Parse
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दृढम् दृढ pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan