Original

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष ।अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥ ३१ ॥

Segmented

बाण-शब्द-रवः च उग्रः शुश्रुवे तत्र मारिष अथ द्रोणो द्रुतम् तत्र प्रत्यदृश्यत संयुगे

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
अथ अथ pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i
तत्र तत्र pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s