Original

ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् ।हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥ ३० ॥

Segmented

ततः पाञ्चाल-सैन्यानाम् भृशम् आसीद् रवो महान् हतो राजा इति राज-इन्द्र मुदितानाम् समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
भृशम् भृशम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
रवो रव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मुदितानाम् मुद् pos=va,g=m,c=6,n=p,f=part
समन्ततः समन्ततः pos=i