Original

शूराः शूरैः समागम्य शरतोमरशक्तिभिः ।विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ॥ ३ ॥

Segmented

शूराः शूरैः समागम्य शर-तोमर-शक्तिभिः विव्यधुः समरे तूर्णम् निन्युः च एव यम-क्षयम्

Analysis

Word Lemma Parse
शूराः शूर pos=n,g=m,c=1,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
समागम्य समागम् pos=vi
शर शर pos=n,comp=y
तोमर तोमर pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
निन्युः नी pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s