Original

ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् ।वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ॥ २८ ॥

Segmented

ततः प्रमुदिता योधाः परिवव्रुः युधिष्ठिरम् वृत्र-हत्यै यथा देवाः परिवव्रुः पुरंदरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमुदिता प्रमुद् pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
हत्यै हति pos=n,g=f,c=4,n=s
यथा यथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s