Original

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः ।मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन् ॥ २७ ॥

Segmented

विव्याध च एनम् दशभिः सम्यक् अस्तैः शितैः शरैः मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिम् आविशन्

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
सम्यक् सम्यक् pos=i
अस्तैः अस् pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
भित्त्वा भिद् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संभग्नाः सम्भञ्ज् pos=va,g=m,c=1,n=p,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan