Original

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः ।भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ २६ ॥

Segmented

तस्य तान् निघ्नतः शत्रून् रुक्म-पृष्ठम् महद् धनुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s