Original

सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ।घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥ २४ ॥

Segmented

सात्वतम् पञ्चभिः विद्ध्वा द्रौपदेयान् त्रिभिः त्रिभिः घटोत्कचम् च समरे विद्ध्वा सिंह इव अनदत्

Analysis

Word Lemma Parse
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan