Original

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः ।केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥ २३ ॥

Segmented

धृष्टद्युम्नम् च सप्तत्या धर्मपुत्रम् च सप्तभिः केकयान् च एव चेदि च बहुभिः निशितैः शरैः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
चेदि चेदि pos=n,g=m,c=2,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p