Original

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।यमराष्ट्राय महते परलोकाय दीक्षिताः ॥ २ ॥

Segmented

पाञ्चालाः कुरवः च एव योधयन्तः परस्परम् यम-राष्ट्राय महते पर-लोकाय दीक्षिताः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
योधयन्तः योधय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
राष्ट्राय राष्ट्र pos=n,g=n,c=4,n=s
महते महत् pos=a,g=n,c=4,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
दीक्षिताः दीक्षय् pos=va,g=m,c=1,n=p,f=part