Original

न तादृशं रणे कर्म कृतवन्तस्तु तावकाः ।यादृशं कृतवान्राजा पुत्रस्तव विशां पते ॥ १८ ॥

Segmented

न तादृशम् रणे कर्म कृतवन्तः तु तावकाः यादृशम् कृतवान् राजा पुत्रः ते विशाम् पते

Analysis

Word Lemma Parse
pos=i
तादृशम् तादृश pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
यादृशम् यादृश pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s