Original

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ।रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ।अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥ १७ ॥

Segmented

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना रुक्म-पुङ्खैः प्रसन्न-अग्रैः ते पुत्रेण धन्विना अर्द्यमानाः शरैः तूर्णम् न्यपतन् पाण्डु-सैनिकाः

Analysis

Word Lemma Parse
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पाण्डु पाण्डु pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p