Original

न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् ।पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ १६ ॥

Segmented

न शेकुः भारतम् युद्धे पाण्डवाः समवेक्षितुम् पलायने कृत-उत्साहाः निरुत्साहा द्विषत्-जये

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
भारतम् भारत pos=n,g=m,c=2,n=s
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समवेक्षितुम् समवेक्ष् pos=vi
पलायने पलायन pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s