Original

मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः ।तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ॥ १५ ॥

Segmented

मध्यन्दिन-गतम् सूर्यम् प्रतपन्तम् गभस्तिभिः तथा तव सुतम् मध्ये प्रतपन्तम् शर-ऊर्मिभिः

Analysis

Word Lemma Parse
मध्यन्दिन मध्यंदिन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p