Original

नादयन्रथघोषेण कम्पयन्निव मेदिनीम् ।अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥ १३ ॥

Segmented

नादयन् रथ-घोषेण कम्पयन्न् इव मेदिनीम् अभ्यवर्तत पुत्रः ते पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s