Original

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम् ॥ १२ ॥

Segmented

सैन्धवस्य वधेन एव भृशम् दुःख-समन्वितः मर्तव्यम् इति संचिन्त्य प्राविशत् तु द्विषत्-बलम्

Analysis

Word Lemma Parse
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधेन वध pos=n,g=m,c=3,n=s
एव एव pos=i
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तु तु pos=i
द्विषत् द्विष् pos=va,comp=y,f=part
बलम् बल pos=n,g=n,c=2,n=s