Original

तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः ।दुर्योधनो महाराज व्यवगाहत तद्बलम् ॥ ११ ॥

Segmented

तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः दुर्योधनो महा-राज व्यवगाहत तद् बलम्

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रयुध्यमानेषु प्रयुध् pos=va,g=m,c=7,n=p,f=part
पाण्डवेयेषु पाण्डवेय pos=n,g=m,c=7,n=p
निर्भयः निर्भय pos=a,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यवगाहत व्यवगाह् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s